A 425-24 Laghujātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 425/24
Title: Laghujātaka
Dimensions: 26.4 x 11.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3952
Remarks:
Reel No. A 425-24 Inventory No. 24796
Title Laghujātaka
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.4 x 11.5 cm
Folios 8
Lines per Folio 9
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/3952
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
yasyodayāstasamaye
suramukuṭanirghṛṣṭacaraṇakamalo pi ||
kuruteṃ ʼjaliṃ trinetraḥ
(2) sa jayati dhāmnāṃ nidhiḥ sūryaḥ || 1 ||
horāśāstraṃ vṛttair
mayā nivaddhaṃ nirīkṣya śāstrāṇi ||
yat tasyāpy āryā(3)bhiḥ
sāram ahaṃ saṃpravakṣyāmi || 2 || (fol. 1v1–3)
End
triṣaḍāyagaḥ śa(6)śāṃkāt
udayāt sasukhādikarmago tha guroḥ ||
sutaṣaṭvyayāyagojñā
dvyayāyāri(7)dig navāṣṭasthaḥ || 14 ||
sthāneṣv eteṣu śubhāḥ
bhavaṃty athaiteṣāṃ ||
aśubhaśubhavi(8)śeṣa⟨ṣa⟩phalaṃ
grahā[[ḥ]] prayachaṃti cāravaśāt || 15 || || (fol. 8v5–8)
Colophon
iti laghujātake aṣṭakava(9)rgādhyāyaḥ saṃpūrṇaḥ 8 || || ravivarjaṃ dvādaśagair anaphāḥ caṃdrāt dvitīyagaiḥ sunaphā- /// (fol. 8v8–9)
Microfilm Details
Reel No. A 425/24
Date of Filming 02-10-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 11-10-2006
Bibliography