A 425-24 Laghujātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 425/24
Title: Laghujātaka
Dimensions: 26.4 x 11.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3952
Remarks:


Reel No. A 425-24 Inventory No. 24796

Title Laghujātaka

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.4 x 11.5 cm

Folios 8

Lines per Folio 9

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3952

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

yasyodayāstasamaye

suramukuṭanirghṛṣṭacaraṇakamalo pi ||

kuruteṃ ʼjaliṃ trinetraḥ

(2) sa jayati dhāmnāṃ nidhiḥ sūryaḥ || 1 ||

horāśāstraṃ vṛttair

mayā nivaddhaṃ nirīkṣya śāstrāṇi ||

yat tasyāpy āryā(3)bhiḥ

sāram ahaṃ saṃpravakṣyāmi || 2 || (fol. 1v1–3)

End

triṣaḍāyagaḥ śa(6)śāṃkāt

udayāt sasukhādikarmago tha guroḥ ||

sutaṣaṭvyayāyagojñā

dvyayāyāri(7)dig navāṣṭasthaḥ || 14 ||

sthāneṣv eteṣu śubhāḥ

bhavaṃty athaiteṣāṃ ||

aśubhaśubhavi(8)śeṣa⟨ṣa⟩phalaṃ

grahā[[ḥ]] prayachaṃti cāravaśāt || 15 ||     || (fol. 8v5–8)

Colophon

iti laghujātake aṣṭakava(9)rgādhyāyaḥ saṃpūrṇaḥ 8 ||     || ravivarjaṃ dvādaśagair anaphāḥ caṃdrāt dvitīyagaiḥ sunaphā- /// (fol. 8v8–9)

Microfilm Details

Reel No. A 425/24

Date of Filming 02-10-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-10-2006

Bibliography